Short Information:The Indian Army has released the notification for Short Service Commission (SSC) Technical 66th Men Course for the April […]
Read More- Home
- /
- Uttarakhand Sanskrit University Haridwar
Contact Information
About Uttarakhand Sanskrit University
भारतभूमिभागे देवभूमेः उत्तराखण्डस्य परमपुनीतायां हरिद्वारनगर्यां स्थितस्य उत्तराखण्डसंस्कृतविश्वविद्यालयस्य सेवकाग्रगण्येन मया शिक्षाविदां, संस्कृतानुरागिणां, शिक्षकाणाम्, अन्तेवासिनां, प्राशासनिकाधिकारिणां कर्मचारिणां च प्रीतिप्रमुखवचनपूर्वम् अभिनन्दनं विदधता हर्षविशेषातिरेकः अनुभूयते। |
नगाधिराजस्य हिमालयस्य भगवत्याः भागीरथ्याश्चास्मिन् राज्ये युगयुगान्तरेभ्यः संस्कृतस्य संस्कृतेश्च विमला धारा प्रवहमाना राराजते। भारतीया संस्कृतिः हिमालयस्य गंगायमुनयोश्च संस्कृतिः इति समुद्घोष्यते। उत्तराखण्डराज्यस्य सर्वकारेण स्वीयां प्राचीनतमां प्रतिभूतिं संरक्षितुं संस्कृतसम्बद्धान् विविधान् समुज्ज्वलपक्षान् विश्वे जन-जनसमक्षं पूर्णया भव्यतया दिव्यतया च प्रकाशमानेतुमयं विश्वविद्यालयः संस्थापितः। |
अस्माकं राज्यस्य राज्यपालाः, मुख्यमन्त्रिणः, संस्कृतशिक्षामन्त्रिणः संस्कृतभाषां विश्वपटले त्वरितगत्या प्रतिष्ठापयितुं समीहन्ते। श्रद्धेयाः कुलाधिपतिमहोदयाः एतदर्थं विश्वप्रसिद्धस्यास्य विश्वविद्यालयस्य निरुपमां भूमिकां यथार्थतो निर्धारयितुं समुत्सुकाः सन्ति। |
अस्मिन् संस्कृतविश्वविद्यालये एतत्सम्बद्धमहाविद्यालयेषु च कार्यरतान् प्राचार्यान्, शिक्षकान्, शिक्षणेतरकर्मकरान्, छात्रान् संस्कृत-संस्कृत्यनुरागशीलान् बन्धुबान्धवांश्च साग्रहं सविनयं चानुरुन्धे यत्ते स्वीयस्य पुरुषार्थस्य, परिश्रमस्य, योग्यतायाः साधनायाश्च बलेन संस्कृतस्य पताकां हिमाद्रेः सर्वोत्तुंगे शिखरे सुप्रतिष्ठापयेयुरिति। |
Review
Write a ReviewThere are no reviews yet.
Leave a Review
Latest Update
Railway RRB Technician Recruitment 2025 (CEN No. 02/2025) – Apply Online for 6238 Posts
🚨 Latest Job Alert!Railway Recruitment Board (RRB), under the Ministry of Railways, has released the official notification for Technician Grade-I […]
Read MoreTop Fashion Design Institute in Dehradun
Top Fashion Designing Colleges in Dehradun : Your Ultimate Guide For Your Creative Career Discover the top Fashion Designing Colleges […]
Read MoreIndian Coast Guard AC 01/2027 Batch Online Form – Notification Out!
The Indian Coast Guard (ICG) has officially released the Assistant Commandant 01/2027 Batch Recruitment 2025 notification. Online applications are now […]
Read MorePradhan Mantri Uchchatar Shiksha Protsahan (PM- USP)Yojna 2025
CENTRAL SECTOR SCHEME OF SCHOLARSHIP FOR COLLEGE AND UNIVERSITY STUDENTS ABOUT THE SCHEME The “Pradhan Mantri Uchchatar Shiksha Protsahan (PM-USP) […]
Read MoreIndian Air Force Agniveer Vayu Intake 02/2026 Online Form – Apply Now
Short Information: Indian Air Force (Bhartiya Vayu Sena) has released the official notification for Agniveer Vayu Intake 02/2026 Recruitment 2025. […]
Read More